Declension table of ?viṣādakṛt

Deva

NeuterSingularDualPlural
Nominativeviṣādakṛt viṣādakṛtī viṣādakṛnti
Vocativeviṣādakṛt viṣādakṛtī viṣādakṛnti
Accusativeviṣādakṛt viṣādakṛtī viṣādakṛnti
Instrumentalviṣādakṛtā viṣādakṛdbhyām viṣādakṛdbhiḥ
Dativeviṣādakṛte viṣādakṛdbhyām viṣādakṛdbhyaḥ
Ablativeviṣādakṛtaḥ viṣādakṛdbhyām viṣādakṛdbhyaḥ
Genitiveviṣādakṛtaḥ viṣādakṛtoḥ viṣādakṛtām
Locativeviṣādakṛti viṣādakṛtoḥ viṣādakṛtsu

Compound viṣādakṛt -

Adverb -viṣādakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria