Declension table of viṣāda

Deva

MasculineSingularDualPlural
Nominativeviṣādaḥ viṣādau viṣādāḥ
Vocativeviṣāda viṣādau viṣādāḥ
Accusativeviṣādam viṣādau viṣādān
Instrumentalviṣādena viṣādābhyām viṣādaiḥ viṣādebhiḥ
Dativeviṣādāya viṣādābhyām viṣādebhyaḥ
Ablativeviṣādāt viṣādābhyām viṣādebhyaḥ
Genitiveviṣādasya viṣādayoḥ viṣādānām
Locativeviṣāde viṣādayoḥ viṣādeṣu

Compound viṣāda -

Adverb -viṣādam -viṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria