Declension table of ?viṣābhāvā

Deva

FeminineSingularDualPlural
Nominativeviṣābhāvā viṣābhāve viṣābhāvāḥ
Vocativeviṣābhāve viṣābhāve viṣābhāvāḥ
Accusativeviṣābhāvām viṣābhāve viṣābhāvāḥ
Instrumentalviṣābhāvayā viṣābhāvābhyām viṣābhāvābhiḥ
Dativeviṣābhāvāyai viṣābhāvābhyām viṣābhāvābhyaḥ
Ablativeviṣābhāvāyāḥ viṣābhāvābhyām viṣābhāvābhyaḥ
Genitiveviṣābhāvāyāḥ viṣābhāvayoḥ viṣābhāvāṇām
Locativeviṣābhāvāyām viṣābhāvayoḥ viṣābhāvāsu

Adverb -viṣābhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria