Declension table of ?viṣāṇonnāmitaskandha

Deva

MasculineSingularDualPlural
Nominativeviṣāṇonnāmitaskandhaḥ viṣāṇonnāmitaskandhau viṣāṇonnāmitaskandhāḥ
Vocativeviṣāṇonnāmitaskandha viṣāṇonnāmitaskandhau viṣāṇonnāmitaskandhāḥ
Accusativeviṣāṇonnāmitaskandham viṣāṇonnāmitaskandhau viṣāṇonnāmitaskandhān
Instrumentalviṣāṇonnāmitaskandhena viṣāṇonnāmitaskandhābhyām viṣāṇonnāmitaskandhaiḥ viṣāṇonnāmitaskandhebhiḥ
Dativeviṣāṇonnāmitaskandhāya viṣāṇonnāmitaskandhābhyām viṣāṇonnāmitaskandhebhyaḥ
Ablativeviṣāṇonnāmitaskandhāt viṣāṇonnāmitaskandhābhyām viṣāṇonnāmitaskandhebhyaḥ
Genitiveviṣāṇonnāmitaskandhasya viṣāṇonnāmitaskandhayoḥ viṣāṇonnāmitaskandhānām
Locativeviṣāṇonnāmitaskandhe viṣāṇonnāmitaskandhayoḥ viṣāṇonnāmitaskandheṣu

Compound viṣāṇonnāmitaskandha -

Adverb -viṣāṇonnāmitaskandham -viṣāṇonnāmitaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria