Declension table of ?viṣāṇikā

Deva

FeminineSingularDualPlural
Nominativeviṣāṇikā viṣāṇike viṣāṇikāḥ
Vocativeviṣāṇike viṣāṇike viṣāṇikāḥ
Accusativeviṣāṇikām viṣāṇike viṣāṇikāḥ
Instrumentalviṣāṇikayā viṣāṇikābhyām viṣāṇikābhiḥ
Dativeviṣāṇikāyai viṣāṇikābhyām viṣāṇikābhyaḥ
Ablativeviṣāṇikāyāḥ viṣāṇikābhyām viṣāṇikābhyaḥ
Genitiveviṣāṇikāyāḥ viṣāṇikayoḥ viṣāṇikānām
Locativeviṣāṇikāyām viṣāṇikayoḥ viṣāṇikāsu

Adverb -viṣāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria