Declension table of ?viṣāṇī

Deva

FeminineSingularDualPlural
Nominativeviṣāṇī viṣāṇyau viṣāṇyaḥ
Vocativeviṣāṇi viṣāṇyau viṣāṇyaḥ
Accusativeviṣāṇīm viṣāṇyau viṣāṇīḥ
Instrumentalviṣāṇyā viṣāṇībhyām viṣāṇībhiḥ
Dativeviṣāṇyai viṣāṇībhyām viṣāṇībhyaḥ
Ablativeviṣāṇyāḥ viṣāṇībhyām viṣāṇībhyaḥ
Genitiveviṣāṇyāḥ viṣāṇyoḥ viṣāṇīnām
Locativeviṣāṇyām viṣāṇyoḥ viṣāṇīṣu

Compound viṣāṇi - viṣāṇī -

Adverb -viṣāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria