Declension table of ?viṣāṇavatā

Deva

FeminineSingularDualPlural
Nominativeviṣāṇavatā viṣāṇavate viṣāṇavatāḥ
Vocativeviṣāṇavate viṣāṇavate viṣāṇavatāḥ
Accusativeviṣāṇavatām viṣāṇavate viṣāṇavatāḥ
Instrumentalviṣāṇavatayā viṣāṇavatābhyām viṣāṇavatābhiḥ
Dativeviṣāṇavatāyai viṣāṇavatābhyām viṣāṇavatābhyaḥ
Ablativeviṣāṇavatāyāḥ viṣāṇavatābhyām viṣāṇavatābhyaḥ
Genitiveviṣāṇavatāyāḥ viṣāṇavatayoḥ viṣāṇavatānām
Locativeviṣāṇavatāyām viṣāṇavatayoḥ viṣāṇavatāsu

Adverb -viṣāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria