Declension table of ?viṣāṇavat

Deva

NeuterSingularDualPlural
Nominativeviṣāṇavat viṣāṇavantī viṣāṇavatī viṣāṇavanti
Vocativeviṣāṇavat viṣāṇavantī viṣāṇavatī viṣāṇavanti
Accusativeviṣāṇavat viṣāṇavantī viṣāṇavatī viṣāṇavanti
Instrumentalviṣāṇavatā viṣāṇavadbhyām viṣāṇavadbhiḥ
Dativeviṣāṇavate viṣāṇavadbhyām viṣāṇavadbhyaḥ
Ablativeviṣāṇavataḥ viṣāṇavadbhyām viṣāṇavadbhyaḥ
Genitiveviṣāṇavataḥ viṣāṇavatoḥ viṣāṇavatām
Locativeviṣāṇavati viṣāṇavatoḥ viṣāṇavatsu

Adverb -viṣāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria