Declension table of ?viṣāṇavat

Deva

MasculineSingularDualPlural
Nominativeviṣāṇavān viṣāṇavantau viṣāṇavantaḥ
Vocativeviṣāṇavan viṣāṇavantau viṣāṇavantaḥ
Accusativeviṣāṇavantam viṣāṇavantau viṣāṇavataḥ
Instrumentalviṣāṇavatā viṣāṇavadbhyām viṣāṇavadbhiḥ
Dativeviṣāṇavate viṣāṇavadbhyām viṣāṇavadbhyaḥ
Ablativeviṣāṇavataḥ viṣāṇavadbhyām viṣāṇavadbhyaḥ
Genitiveviṣāṇavataḥ viṣāṇavatoḥ viṣāṇavatām
Locativeviṣāṇavati viṣāṇavatoḥ viṣāṇavatsu

Compound viṣāṇavat -

Adverb -viṣāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria