Declension table of ?viṣāṇakośa

Deva

MasculineSingularDualPlural
Nominativeviṣāṇakośaḥ viṣāṇakośau viṣāṇakośāḥ
Vocativeviṣāṇakośa viṣāṇakośau viṣāṇakośāḥ
Accusativeviṣāṇakośam viṣāṇakośau viṣāṇakośān
Instrumentalviṣāṇakośena viṣāṇakośābhyām viṣāṇakośaiḥ viṣāṇakośebhiḥ
Dativeviṣāṇakośāya viṣāṇakośābhyām viṣāṇakośebhyaḥ
Ablativeviṣāṇakośāt viṣāṇakośābhyām viṣāṇakośebhyaḥ
Genitiveviṣāṇakośasya viṣāṇakośayoḥ viṣāṇakośānām
Locativeviṣāṇakośe viṣāṇakośayoḥ viṣāṇakośeṣu

Compound viṣāṇakośa -

Adverb -viṣāṇakośam -viṣāṇakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria