Declension table of ?viṣāṇakā

Deva

FeminineSingularDualPlural
Nominativeviṣāṇakā viṣāṇake viṣāṇakāḥ
Vocativeviṣāṇake viṣāṇake viṣāṇakāḥ
Accusativeviṣāṇakām viṣāṇake viṣāṇakāḥ
Instrumentalviṣāṇakayā viṣāṇakābhyām viṣāṇakābhiḥ
Dativeviṣāṇakāyai viṣāṇakābhyām viṣāṇakābhyaḥ
Ablativeviṣāṇakāyāḥ viṣāṇakābhyām viṣāṇakābhyaḥ
Genitiveviṣāṇakāyāḥ viṣāṇakayoḥ viṣāṇakānām
Locativeviṣāṇakāyām viṣāṇakayoḥ viṣāṇakāsu

Adverb -viṣāṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria