Declension table of ?viṣāṇaka

Deva

MasculineSingularDualPlural
Nominativeviṣāṇakaḥ viṣāṇakau viṣāṇakāḥ
Vocativeviṣāṇaka viṣāṇakau viṣāṇakāḥ
Accusativeviṣāṇakam viṣāṇakau viṣāṇakān
Instrumentalviṣāṇakena viṣāṇakābhyām viṣāṇakaiḥ viṣāṇakebhiḥ
Dativeviṣāṇakāya viṣāṇakābhyām viṣāṇakebhyaḥ
Ablativeviṣāṇakāt viṣāṇakābhyām viṣāṇakebhyaḥ
Genitiveviṣāṇakasya viṣāṇakayoḥ viṣāṇakānām
Locativeviṣāṇake viṣāṇakayoḥ viṣāṇakeṣu

Compound viṣāṇaka -

Adverb -viṣāṇakam -viṣāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria