Declension table of ?viṣāṇabhūtā

Deva

FeminineSingularDualPlural
Nominativeviṣāṇabhūtā viṣāṇabhūte viṣāṇabhūtāḥ
Vocativeviṣāṇabhūte viṣāṇabhūte viṣāṇabhūtāḥ
Accusativeviṣāṇabhūtām viṣāṇabhūte viṣāṇabhūtāḥ
Instrumentalviṣāṇabhūtayā viṣāṇabhūtābhyām viṣāṇabhūtābhiḥ
Dativeviṣāṇabhūtāyai viṣāṇabhūtābhyām viṣāṇabhūtābhyaḥ
Ablativeviṣāṇabhūtāyāḥ viṣāṇabhūtābhyām viṣāṇabhūtābhyaḥ
Genitiveviṣāṇabhūtāyāḥ viṣāṇabhūtayoḥ viṣāṇabhūtānām
Locativeviṣāṇabhūtāyām viṣāṇabhūtayoḥ viṣāṇabhūtāsu

Adverb -viṣāṇabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria