Declension table of ?viṣāṇānta

Deva

MasculineSingularDualPlural
Nominativeviṣāṇāntaḥ viṣāṇāntau viṣāṇāntāḥ
Vocativeviṣāṇānta viṣāṇāntau viṣāṇāntāḥ
Accusativeviṣāṇāntam viṣāṇāntau viṣāṇāntān
Instrumentalviṣāṇāntena viṣāṇāntābhyām viṣāṇāntaiḥ viṣāṇāntebhiḥ
Dativeviṣāṇāntāya viṣāṇāntābhyām viṣāṇāntebhyaḥ
Ablativeviṣāṇāntāt viṣāṇāntābhyām viṣāṇāntebhyaḥ
Genitiveviṣāṇāntasya viṣāṇāntayoḥ viṣāṇāntānām
Locativeviṣāṇānte viṣāṇāntayoḥ viṣāṇānteṣu

Compound viṣāṇānta -

Adverb -viṣāṇāntam -viṣāṇāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria