Declension table of ?viṣaṇi

Deva

MasculineSingularDualPlural
Nominativeviṣaṇiḥ viṣaṇī viṣaṇayaḥ
Vocativeviṣaṇe viṣaṇī viṣaṇayaḥ
Accusativeviṣaṇim viṣaṇī viṣaṇīn
Instrumentalviṣaṇinā viṣaṇibhyām viṣaṇibhiḥ
Dativeviṣaṇaye viṣaṇibhyām viṣaṇibhyaḥ
Ablativeviṣaṇeḥ viṣaṇibhyām viṣaṇibhyaḥ
Genitiveviṣaṇeḥ viṣaṇyoḥ viṣaṇīnām
Locativeviṣaṇau viṣaṇyoḥ viṣaṇiṣu

Compound viṣaṇi -

Adverb -viṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria