Declension table of ?viṣaṇṇavadanā

Deva

FeminineSingularDualPlural
Nominativeviṣaṇṇavadanā viṣaṇṇavadane viṣaṇṇavadanāḥ
Vocativeviṣaṇṇavadane viṣaṇṇavadane viṣaṇṇavadanāḥ
Accusativeviṣaṇṇavadanām viṣaṇṇavadane viṣaṇṇavadanāḥ
Instrumentalviṣaṇṇavadanayā viṣaṇṇavadanābhyām viṣaṇṇavadanābhiḥ
Dativeviṣaṇṇavadanāyai viṣaṇṇavadanābhyām viṣaṇṇavadanābhyaḥ
Ablativeviṣaṇṇavadanāyāḥ viṣaṇṇavadanābhyām viṣaṇṇavadanābhyaḥ
Genitiveviṣaṇṇavadanāyāḥ viṣaṇṇavadanayoḥ viṣaṇṇavadanānām
Locativeviṣaṇṇavadanāyām viṣaṇṇavadanayoḥ viṣaṇṇavadanāsu

Adverb -viṣaṇṇavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria