Declension table of ?viṣaṇṇavadana

Deva

MasculineSingularDualPlural
Nominativeviṣaṇṇavadanaḥ viṣaṇṇavadanau viṣaṇṇavadanāḥ
Vocativeviṣaṇṇavadana viṣaṇṇavadanau viṣaṇṇavadanāḥ
Accusativeviṣaṇṇavadanam viṣaṇṇavadanau viṣaṇṇavadanān
Instrumentalviṣaṇṇavadanena viṣaṇṇavadanābhyām viṣaṇṇavadanaiḥ viṣaṇṇavadanebhiḥ
Dativeviṣaṇṇavadanāya viṣaṇṇavadanābhyām viṣaṇṇavadanebhyaḥ
Ablativeviṣaṇṇavadanāt viṣaṇṇavadanābhyām viṣaṇṇavadanebhyaḥ
Genitiveviṣaṇṇavadanasya viṣaṇṇavadanayoḥ viṣaṇṇavadanānām
Locativeviṣaṇṇavadane viṣaṇṇavadanayoḥ viṣaṇṇavadaneṣu

Compound viṣaṇṇavadana -

Adverb -viṣaṇṇavadanam -viṣaṇṇavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria