Declension table of ?viṣaṇṇarūpā

Deva

FeminineSingularDualPlural
Nominativeviṣaṇṇarūpā viṣaṇṇarūpe viṣaṇṇarūpāḥ
Vocativeviṣaṇṇarūpe viṣaṇṇarūpe viṣaṇṇarūpāḥ
Accusativeviṣaṇṇarūpām viṣaṇṇarūpe viṣaṇṇarūpāḥ
Instrumentalviṣaṇṇarūpayā viṣaṇṇarūpābhyām viṣaṇṇarūpābhiḥ
Dativeviṣaṇṇarūpāyai viṣaṇṇarūpābhyām viṣaṇṇarūpābhyaḥ
Ablativeviṣaṇṇarūpāyāḥ viṣaṇṇarūpābhyām viṣaṇṇarūpābhyaḥ
Genitiveviṣaṇṇarūpāyāḥ viṣaṇṇarūpayoḥ viṣaṇṇarūpāṇām
Locativeviṣaṇṇarūpāyām viṣaṇṇarūpayoḥ viṣaṇṇarūpāsu

Adverb -viṣaṇṇarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria