Declension table of ?viṣaṇṇamukha

Deva

NeuterSingularDualPlural
Nominativeviṣaṇṇamukham viṣaṇṇamukhe viṣaṇṇamukhāni
Vocativeviṣaṇṇamukha viṣaṇṇamukhe viṣaṇṇamukhāni
Accusativeviṣaṇṇamukham viṣaṇṇamukhe viṣaṇṇamukhāni
Instrumentalviṣaṇṇamukhena viṣaṇṇamukhābhyām viṣaṇṇamukhaiḥ
Dativeviṣaṇṇamukhāya viṣaṇṇamukhābhyām viṣaṇṇamukhebhyaḥ
Ablativeviṣaṇṇamukhāt viṣaṇṇamukhābhyām viṣaṇṇamukhebhyaḥ
Genitiveviṣaṇṇamukhasya viṣaṇṇamukhayoḥ viṣaṇṇamukhānām
Locativeviṣaṇṇamukhe viṣaṇṇamukhayoḥ viṣaṇṇamukheṣu

Compound viṣaṇṇamukha -

Adverb -viṣaṇṇamukham -viṣaṇṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria