Declension table of ?viṣaṇṇamukha

Deva

MasculineSingularDualPlural
Nominativeviṣaṇṇamukhaḥ viṣaṇṇamukhau viṣaṇṇamukhāḥ
Vocativeviṣaṇṇamukha viṣaṇṇamukhau viṣaṇṇamukhāḥ
Accusativeviṣaṇṇamukham viṣaṇṇamukhau viṣaṇṇamukhān
Instrumentalviṣaṇṇamukhena viṣaṇṇamukhābhyām viṣaṇṇamukhaiḥ viṣaṇṇamukhebhiḥ
Dativeviṣaṇṇamukhāya viṣaṇṇamukhābhyām viṣaṇṇamukhebhyaḥ
Ablativeviṣaṇṇamukhāt viṣaṇṇamukhābhyām viṣaṇṇamukhebhyaḥ
Genitiveviṣaṇṇamukhasya viṣaṇṇamukhayoḥ viṣaṇṇamukhānām
Locativeviṣaṇṇamukhe viṣaṇṇamukhayoḥ viṣaṇṇamukheṣu

Compound viṣaṇṇamukha -

Adverb -viṣaṇṇamukham -viṣaṇṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria