Declension table of ?viṣaṇṇamanasā

Deva

FeminineSingularDualPlural
Nominativeviṣaṇṇamanasā viṣaṇṇamanase viṣaṇṇamanasāḥ
Vocativeviṣaṇṇamanase viṣaṇṇamanase viṣaṇṇamanasāḥ
Accusativeviṣaṇṇamanasām viṣaṇṇamanase viṣaṇṇamanasāḥ
Instrumentalviṣaṇṇamanasayā viṣaṇṇamanasābhyām viṣaṇṇamanasābhiḥ
Dativeviṣaṇṇamanasāyai viṣaṇṇamanasābhyām viṣaṇṇamanasābhyaḥ
Ablativeviṣaṇṇamanasāyāḥ viṣaṇṇamanasābhyām viṣaṇṇamanasābhyaḥ
Genitiveviṣaṇṇamanasāyāḥ viṣaṇṇamanasayoḥ viṣaṇṇamanasānām
Locativeviṣaṇṇamanasāyām viṣaṇṇamanasayoḥ viṣaṇṇamanasāsu

Adverb -viṣaṇṇamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria