Declension table of ?viṣaṇṇacetasā

Deva

FeminineSingularDualPlural
Nominativeviṣaṇṇacetasā viṣaṇṇacetase viṣaṇṇacetasāḥ
Vocativeviṣaṇṇacetase viṣaṇṇacetase viṣaṇṇacetasāḥ
Accusativeviṣaṇṇacetasām viṣaṇṇacetase viṣaṇṇacetasāḥ
Instrumentalviṣaṇṇacetasayā viṣaṇṇacetasābhyām viṣaṇṇacetasābhiḥ
Dativeviṣaṇṇacetasāyai viṣaṇṇacetasābhyām viṣaṇṇacetasābhyaḥ
Ablativeviṣaṇṇacetasāyāḥ viṣaṇṇacetasābhyām viṣaṇṇacetasābhyaḥ
Genitiveviṣaṇṇacetasāyāḥ viṣaṇṇacetasayoḥ viṣaṇṇacetasānām
Locativeviṣaṇṇacetasāyām viṣaṇṇacetasayoḥ viṣaṇṇacetasāsu

Adverb -viṣaṇṇacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria