Declension table of ?viṣaṇṇabhāva

Deva

MasculineSingularDualPlural
Nominativeviṣaṇṇabhāvaḥ viṣaṇṇabhāvau viṣaṇṇabhāvāḥ
Vocativeviṣaṇṇabhāva viṣaṇṇabhāvau viṣaṇṇabhāvāḥ
Accusativeviṣaṇṇabhāvam viṣaṇṇabhāvau viṣaṇṇabhāvān
Instrumentalviṣaṇṇabhāvena viṣaṇṇabhāvābhyām viṣaṇṇabhāvaiḥ viṣaṇṇabhāvebhiḥ
Dativeviṣaṇṇabhāvāya viṣaṇṇabhāvābhyām viṣaṇṇabhāvebhyaḥ
Ablativeviṣaṇṇabhāvāt viṣaṇṇabhāvābhyām viṣaṇṇabhāvebhyaḥ
Genitiveviṣaṇṇabhāvasya viṣaṇṇabhāvayoḥ viṣaṇṇabhāvānām
Locativeviṣaṇṇabhāve viṣaṇṇabhāvayoḥ viṣaṇṇabhāveṣu

Compound viṣaṇṇabhāva -

Adverb -viṣaṇṇabhāvam -viṣaṇṇabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria