Declension table of ?viṣaṇṇātman

Deva

NeuterSingularDualPlural
Nominativeviṣaṇṇātma viṣaṇṇātmanī viṣaṇṇātmāni
Vocativeviṣaṇṇātman viṣaṇṇātma viṣaṇṇātmanī viṣaṇṇātmāni
Accusativeviṣaṇṇātma viṣaṇṇātmanī viṣaṇṇātmāni
Instrumentalviṣaṇṇātmanā viṣaṇṇātmabhyām viṣaṇṇātmabhiḥ
Dativeviṣaṇṇātmane viṣaṇṇātmabhyām viṣaṇṇātmabhyaḥ
Ablativeviṣaṇṇātmanaḥ viṣaṇṇātmabhyām viṣaṇṇātmabhyaḥ
Genitiveviṣaṇṇātmanaḥ viṣaṇṇātmanoḥ viṣaṇṇātmanām
Locativeviṣaṇṇātmani viṣaṇṇātmanoḥ viṣaṇṇātmasu

Compound viṣaṇṇātma -

Adverb -viṣaṇṇātma -viṣaṇṇātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria