Declension table of ?viṣaṇṇātman

Deva

MasculineSingularDualPlural
Nominativeviṣaṇṇātmā viṣaṇṇātmānau viṣaṇṇātmānaḥ
Vocativeviṣaṇṇātman viṣaṇṇātmānau viṣaṇṇātmānaḥ
Accusativeviṣaṇṇātmānam viṣaṇṇātmānau viṣaṇṇātmanaḥ
Instrumentalviṣaṇṇātmanā viṣaṇṇātmabhyām viṣaṇṇātmabhiḥ
Dativeviṣaṇṇātmane viṣaṇṇātmabhyām viṣaṇṇātmabhyaḥ
Ablativeviṣaṇṇātmanaḥ viṣaṇṇātmabhyām viṣaṇṇātmabhyaḥ
Genitiveviṣaṇṇātmanaḥ viṣaṇṇātmanoḥ viṣaṇṇātmanām
Locativeviṣaṇṇātmani viṣaṇṇātmanoḥ viṣaṇṇātmasu

Compound viṣaṇṇātma -

Adverb -viṣaṇṇātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria