Declension table of viṣaṇṇa

Deva

MasculineSingularDualPlural
Nominativeviṣaṇṇaḥ viṣaṇṇau viṣaṇṇāḥ
Vocativeviṣaṇṇa viṣaṇṇau viṣaṇṇāḥ
Accusativeviṣaṇṇam viṣaṇṇau viṣaṇṇān
Instrumentalviṣaṇṇena viṣaṇṇābhyām viṣaṇṇaiḥ viṣaṇṇebhiḥ
Dativeviṣaṇṇāya viṣaṇṇābhyām viṣaṇṇebhyaḥ
Ablativeviṣaṇṇāt viṣaṇṇābhyām viṣaṇṇebhyaḥ
Genitiveviṣaṇṇasya viṣaṇṇayoḥ viṣaṇṇānām
Locativeviṣaṇṇe viṣaṇṇayoḥ viṣaṇṇeṣu

Compound viṣaṇṇa -

Adverb -viṣaṇṇam -viṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria