Declension table of ?viṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativeviṣaṇḍam viṣaṇḍe viṣaṇḍāni
Vocativeviṣaṇḍa viṣaṇḍe viṣaṇḍāni
Accusativeviṣaṇḍam viṣaṇḍe viṣaṇḍāni
Instrumentalviṣaṇḍena viṣaṇḍābhyām viṣaṇḍaiḥ
Dativeviṣaṇḍāya viṣaṇḍābhyām viṣaṇḍebhyaḥ
Ablativeviṣaṇḍāt viṣaṇḍābhyām viṣaṇḍebhyaḥ
Genitiveviṣaṇḍasya viṣaṇḍayoḥ viṣaṇḍānām
Locativeviṣaṇḍe viṣaṇḍayoḥ viṣaṇḍeṣu

Compound viṣaṇḍa -

Adverb -viṣaṇḍam -viṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria