Declension table of ?viṣṭuti

Deva

FeminineSingularDualPlural
Nominativeviṣṭutiḥ viṣṭutī viṣṭutayaḥ
Vocativeviṣṭute viṣṭutī viṣṭutayaḥ
Accusativeviṣṭutim viṣṭutī viṣṭutīḥ
Instrumentalviṣṭutyā viṣṭutibhyām viṣṭutibhiḥ
Dativeviṣṭutyai viṣṭutaye viṣṭutibhyām viṣṭutibhyaḥ
Ablativeviṣṭutyāḥ viṣṭuteḥ viṣṭutibhyām viṣṭutibhyaḥ
Genitiveviṣṭutyāḥ viṣṭuteḥ viṣṭutyoḥ viṣṭutīnām
Locativeviṣṭutyām viṣṭutau viṣṭutyoḥ viṣṭutiṣu

Compound viṣṭuti -

Adverb -viṣṭuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria