Declension table of ?viṣṭīmin

Deva

MasculineSingularDualPlural
Nominativeviṣṭīmī viṣṭīminau viṣṭīminaḥ
Vocativeviṣṭīmin viṣṭīminau viṣṭīminaḥ
Accusativeviṣṭīminam viṣṭīminau viṣṭīminaḥ
Instrumentalviṣṭīminā viṣṭīmibhyām viṣṭīmibhiḥ
Dativeviṣṭīmine viṣṭīmibhyām viṣṭīmibhyaḥ
Ablativeviṣṭīminaḥ viṣṭīmibhyām viṣṭīmibhyaḥ
Genitiveviṣṭīminaḥ viṣṭīminoḥ viṣṭīminām
Locativeviṣṭīmini viṣṭīminoḥ viṣṭīmiṣu

Compound viṣṭīmi -

Adverb -viṣṭīmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria