Declension table of viṣṭi

Deva

MasculineSingularDualPlural
Nominativeviṣṭiḥ viṣṭī viṣṭayaḥ
Vocativeviṣṭe viṣṭī viṣṭayaḥ
Accusativeviṣṭim viṣṭī viṣṭīn
Instrumentalviṣṭinā viṣṭibhyām viṣṭibhiḥ
Dativeviṣṭaye viṣṭibhyām viṣṭibhyaḥ
Ablativeviṣṭeḥ viṣṭibhyām viṣṭibhyaḥ
Genitiveviṣṭeḥ viṣṭyoḥ viṣṭīnām
Locativeviṣṭau viṣṭyoḥ viṣṭiṣu

Compound viṣṭi -

Adverb -viṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria