Declension table of ?viṣṭhāvrājinī

Deva

FeminineSingularDualPlural
Nominativeviṣṭhāvrājinī viṣṭhāvrājinyau viṣṭhāvrājinyaḥ
Vocativeviṣṭhāvrājini viṣṭhāvrājinyau viṣṭhāvrājinyaḥ
Accusativeviṣṭhāvrājinīm viṣṭhāvrājinyau viṣṭhāvrājinīḥ
Instrumentalviṣṭhāvrājinyā viṣṭhāvrājinībhyām viṣṭhāvrājinībhiḥ
Dativeviṣṭhāvrājinyai viṣṭhāvrājinībhyām viṣṭhāvrājinībhyaḥ
Ablativeviṣṭhāvrājinyāḥ viṣṭhāvrājinībhyām viṣṭhāvrājinībhyaḥ
Genitiveviṣṭhāvrājinyāḥ viṣṭhāvrājinyoḥ viṣṭhāvrājinīnām
Locativeviṣṭhāvrājinyām viṣṭhāvrājinyoḥ viṣṭhāvrājinīṣu

Compound viṣṭhāvrājini - viṣṭhāvrājinī -

Adverb -viṣṭhāvrājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria