Declension table of ?viṣṭhāvrājin

Deva

NeuterSingularDualPlural
Nominativeviṣṭhāvrāji viṣṭhāvrājinī viṣṭhāvrājīni
Vocativeviṣṭhāvrājin viṣṭhāvrāji viṣṭhāvrājinī viṣṭhāvrājīni
Accusativeviṣṭhāvrāji viṣṭhāvrājinī viṣṭhāvrājīni
Instrumentalviṣṭhāvrājinā viṣṭhāvrājibhyām viṣṭhāvrājibhiḥ
Dativeviṣṭhāvrājine viṣṭhāvrājibhyām viṣṭhāvrājibhyaḥ
Ablativeviṣṭhāvrājinaḥ viṣṭhāvrājibhyām viṣṭhāvrājibhyaḥ
Genitiveviṣṭhāvrājinaḥ viṣṭhāvrājinoḥ viṣṭhāvrājinām
Locativeviṣṭhāvrājini viṣṭhāvrājinoḥ viṣṭhāvrājiṣu

Compound viṣṭhāvrāji -

Adverb -viṣṭhāvrāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria