Declension table of ?viṣṭhākaraṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṭhākaraṇam viṣṭhākaraṇe viṣṭhākaraṇāni
Vocativeviṣṭhākaraṇa viṣṭhākaraṇe viṣṭhākaraṇāni
Accusativeviṣṭhākaraṇam viṣṭhākaraṇe viṣṭhākaraṇāni
Instrumentalviṣṭhākaraṇena viṣṭhākaraṇābhyām viṣṭhākaraṇaiḥ
Dativeviṣṭhākaraṇāya viṣṭhākaraṇābhyām viṣṭhākaraṇebhyaḥ
Ablativeviṣṭhākaraṇāt viṣṭhākaraṇābhyām viṣṭhākaraṇebhyaḥ
Genitiveviṣṭhākaraṇasya viṣṭhākaraṇayoḥ viṣṭhākaraṇānām
Locativeviṣṭhākaraṇe viṣṭhākaraṇayoḥ viṣṭhākaraṇeṣu

Compound viṣṭhākaraṇa -

Adverb -viṣṭhākaraṇam -viṣṭhākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria