Declension table of ?viṣṭhābhūdāraka

Deva

MasculineSingularDualPlural
Nominativeviṣṭhābhūdārakaḥ viṣṭhābhūdārakau viṣṭhābhūdārakāḥ
Vocativeviṣṭhābhūdāraka viṣṭhābhūdārakau viṣṭhābhūdārakāḥ
Accusativeviṣṭhābhūdārakam viṣṭhābhūdārakau viṣṭhābhūdārakān
Instrumentalviṣṭhābhūdārakeṇa viṣṭhābhūdārakābhyām viṣṭhābhūdārakaiḥ viṣṭhābhūdārakebhiḥ
Dativeviṣṭhābhūdārakāya viṣṭhābhūdārakābhyām viṣṭhābhūdārakebhyaḥ
Ablativeviṣṭhābhūdārakāt viṣṭhābhūdārakābhyām viṣṭhābhūdārakebhyaḥ
Genitiveviṣṭhābhūdārakasya viṣṭhābhūdārakayoḥ viṣṭhābhūdārakāṇām
Locativeviṣṭhābhūdārake viṣṭhābhūdārakayoḥ viṣṭhābhūdārakeṣu

Compound viṣṭhābhūdāraka -

Adverb -viṣṭhābhūdārakam -viṣṭhābhūdārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria