Declension table of ?viṣṭatva

Deva

NeuterSingularDualPlural
Nominativeviṣṭatvam viṣṭatve viṣṭatvāni
Vocativeviṣṭatva viṣṭatve viṣṭatvāni
Accusativeviṣṭatvam viṣṭatve viṣṭatvāni
Instrumentalviṣṭatvena viṣṭatvābhyām viṣṭatvaiḥ
Dativeviṣṭatvāya viṣṭatvābhyām viṣṭatvebhyaḥ
Ablativeviṣṭatvāt viṣṭatvābhyām viṣṭatvebhyaḥ
Genitiveviṣṭatvasya viṣṭatvayoḥ viṣṭatvānām
Locativeviṣṭatve viṣṭatvayoḥ viṣṭatveṣu

Compound viṣṭatva -

Adverb -viṣṭatvam -viṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria