Declension table of ?viṣṭarottara

Deva

NeuterSingularDualPlural
Nominativeviṣṭarottaram viṣṭarottare viṣṭarottarāṇi
Vocativeviṣṭarottara viṣṭarottare viṣṭarottarāṇi
Accusativeviṣṭarottaram viṣṭarottare viṣṭarottarāṇi
Instrumentalviṣṭarottareṇa viṣṭarottarābhyām viṣṭarottaraiḥ
Dativeviṣṭarottarāya viṣṭarottarābhyām viṣṭarottarebhyaḥ
Ablativeviṣṭarottarāt viṣṭarottarābhyām viṣṭarottarebhyaḥ
Genitiveviṣṭarottarasya viṣṭarottarayoḥ viṣṭarottarāṇām
Locativeviṣṭarottare viṣṭarottarayoḥ viṣṭarottareṣu

Compound viṣṭarottara -

Adverb -viṣṭarottaram -viṣṭarottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria