Declension table of ?viṣṭaraśrava

Deva

MasculineSingularDualPlural
Nominativeviṣṭaraśravaḥ viṣṭaraśravau viṣṭaraśravāḥ
Vocativeviṣṭaraśrava viṣṭaraśravau viṣṭaraśravāḥ
Accusativeviṣṭaraśravam viṣṭaraśravau viṣṭaraśravān
Instrumentalviṣṭaraśraveṇa viṣṭaraśravābhyām viṣṭaraśravaiḥ viṣṭaraśravebhiḥ
Dativeviṣṭaraśravāya viṣṭaraśravābhyām viṣṭaraśravebhyaḥ
Ablativeviṣṭaraśravāt viṣṭaraśravābhyām viṣṭaraśravebhyaḥ
Genitiveviṣṭaraśravasya viṣṭaraśravayoḥ viṣṭaraśravāṇām
Locativeviṣṭaraśrave viṣṭaraśravayoḥ viṣṭaraśraveṣu

Compound viṣṭaraśrava -

Adverb -viṣṭaraśravam -viṣṭaraśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria