Declension table of ?viṣṭarastha

Deva

MasculineSingularDualPlural
Nominativeviṣṭarasthaḥ viṣṭarasthau viṣṭarasthāḥ
Vocativeviṣṭarastha viṣṭarasthau viṣṭarasthāḥ
Accusativeviṣṭarastham viṣṭarasthau viṣṭarasthān
Instrumentalviṣṭarasthena viṣṭarasthābhyām viṣṭarasthaiḥ viṣṭarasthebhiḥ
Dativeviṣṭarasthāya viṣṭarasthābhyām viṣṭarasthebhyaḥ
Ablativeviṣṭarasthāt viṣṭarasthābhyām viṣṭarasthebhyaḥ
Genitiveviṣṭarasthasya viṣṭarasthayoḥ viṣṭarasthānām
Locativeviṣṭarasthe viṣṭarasthayoḥ viṣṭarastheṣu

Compound viṣṭarastha -

Adverb -viṣṭarastham -viṣṭarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria