Declension table of ?viṣṭarabhāj

Deva

MasculineSingularDualPlural
Nominativeviṣṭarabhāk viṣṭarabhājau viṣṭarabhājaḥ
Vocativeviṣṭarabhāk viṣṭarabhājau viṣṭarabhājaḥ
Accusativeviṣṭarabhājam viṣṭarabhājau viṣṭarabhājaḥ
Instrumentalviṣṭarabhājā viṣṭarabhāgbhyām viṣṭarabhāgbhiḥ
Dativeviṣṭarabhāje viṣṭarabhāgbhyām viṣṭarabhāgbhyaḥ
Ablativeviṣṭarabhājaḥ viṣṭarabhāgbhyām viṣṭarabhāgbhyaḥ
Genitiveviṣṭarabhājaḥ viṣṭarabhājoḥ viṣṭarabhājām
Locativeviṣṭarabhāji viṣṭarabhājoḥ viṣṭarabhākṣu

Compound viṣṭarabhāk -

Adverb -viṣṭarabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria