Declension table of ?viṣṭarāśva

Deva

MasculineSingularDualPlural
Nominativeviṣṭarāśvaḥ viṣṭarāśvau viṣṭarāśvāḥ
Vocativeviṣṭarāśva viṣṭarāśvau viṣṭarāśvāḥ
Accusativeviṣṭarāśvam viṣṭarāśvau viṣṭarāśvān
Instrumentalviṣṭarāśvena viṣṭarāśvābhyām viṣṭarāśvaiḥ viṣṭarāśvebhiḥ
Dativeviṣṭarāśvāya viṣṭarāśvābhyām viṣṭarāśvebhyaḥ
Ablativeviṣṭarāśvāt viṣṭarāśvābhyām viṣṭarāśvebhyaḥ
Genitiveviṣṭarāśvasya viṣṭarāśvayoḥ viṣṭarāśvānām
Locativeviṣṭarāśve viṣṭarāśvayoḥ viṣṭarāśveṣu

Compound viṣṭarāśva -

Adverb -viṣṭarāśvam -viṣṭarāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria