Declension table of ?viṣṭara

Deva

NeuterSingularDualPlural
Nominativeviṣṭaram viṣṭare viṣṭarāṇi
Vocativeviṣṭara viṣṭare viṣṭarāṇi
Accusativeviṣṭaram viṣṭare viṣṭarāṇi
Instrumentalviṣṭareṇa viṣṭarābhyām viṣṭaraiḥ
Dativeviṣṭarāya viṣṭarābhyām viṣṭarebhyaḥ
Ablativeviṣṭarāt viṣṭarābhyām viṣṭarebhyaḥ
Genitiveviṣṭarasya viṣṭarayoḥ viṣṭarāṇām
Locativeviṣṭare viṣṭarayoḥ viṣṭareṣu

Compound viṣṭara -

Adverb -viṣṭaram -viṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria