Declension table of ?viṣṭapahārin

Deva

NeuterSingularDualPlural
Nominativeviṣṭapahāri viṣṭapahāriṇī viṣṭapahārīṇi
Vocativeviṣṭapahārin viṣṭapahāri viṣṭapahāriṇī viṣṭapahārīṇi
Accusativeviṣṭapahāri viṣṭapahāriṇī viṣṭapahārīṇi
Instrumentalviṣṭapahāriṇā viṣṭapahāribhyām viṣṭapahāribhiḥ
Dativeviṣṭapahāriṇe viṣṭapahāribhyām viṣṭapahāribhyaḥ
Ablativeviṣṭapahāriṇaḥ viṣṭapahāribhyām viṣṭapahāribhyaḥ
Genitiveviṣṭapahāriṇaḥ viṣṭapahāriṇoḥ viṣṭapahāriṇām
Locativeviṣṭapahāriṇi viṣṭapahāriṇoḥ viṣṭapahāriṣu

Compound viṣṭapahāri -

Adverb -viṣṭapahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria