Declension table of ?viṣṭambhitā

Deva

FeminineSingularDualPlural
Nominativeviṣṭambhitā viṣṭambhite viṣṭambhitāḥ
Vocativeviṣṭambhite viṣṭambhite viṣṭambhitāḥ
Accusativeviṣṭambhitām viṣṭambhite viṣṭambhitāḥ
Instrumentalviṣṭambhitayā viṣṭambhitābhyām viṣṭambhitābhiḥ
Dativeviṣṭambhitāyai viṣṭambhitābhyām viṣṭambhitābhyaḥ
Ablativeviṣṭambhitāyāḥ viṣṭambhitābhyām viṣṭambhitābhyaḥ
Genitiveviṣṭambhitāyāḥ viṣṭambhitayoḥ viṣṭambhitānām
Locativeviṣṭambhitāyām viṣṭambhitayoḥ viṣṭambhitāsu

Adverb -viṣṭambhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria