Declension table of viṣṭambhita

Deva

NeuterSingularDualPlural
Nominativeviṣṭambhitam viṣṭambhite viṣṭambhitāni
Vocativeviṣṭambhita viṣṭambhite viṣṭambhitāni
Accusativeviṣṭambhitam viṣṭambhite viṣṭambhitāni
Instrumentalviṣṭambhitena viṣṭambhitābhyām viṣṭambhitaiḥ
Dativeviṣṭambhitāya viṣṭambhitābhyām viṣṭambhitebhyaḥ
Ablativeviṣṭambhitāt viṣṭambhitābhyām viṣṭambhitebhyaḥ
Genitiveviṣṭambhitasya viṣṭambhitayoḥ viṣṭambhitānām
Locativeviṣṭambhite viṣṭambhitayoḥ viṣṭambhiteṣu

Compound viṣṭambhita -

Adverb -viṣṭambhitam -viṣṭambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria