Declension table of viṣṭambhita

Deva

MasculineSingularDualPlural
Nominativeviṣṭambhitaḥ viṣṭambhitau viṣṭambhitāḥ
Vocativeviṣṭambhita viṣṭambhitau viṣṭambhitāḥ
Accusativeviṣṭambhitam viṣṭambhitau viṣṭambhitān
Instrumentalviṣṭambhitena viṣṭambhitābhyām viṣṭambhitaiḥ viṣṭambhitebhiḥ
Dativeviṣṭambhitāya viṣṭambhitābhyām viṣṭambhitebhyaḥ
Ablativeviṣṭambhitāt viṣṭambhitābhyām viṣṭambhitebhyaḥ
Genitiveviṣṭambhitasya viṣṭambhitayoḥ viṣṭambhitānām
Locativeviṣṭambhite viṣṭambhitayoḥ viṣṭambhiteṣu

Compound viṣṭambhita -

Adverb -viṣṭambhitam -viṣṭambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria