Declension table of ?viṣṭambhinī

Deva

FeminineSingularDualPlural
Nominativeviṣṭambhinī viṣṭambhinyau viṣṭambhinyaḥ
Vocativeviṣṭambhini viṣṭambhinyau viṣṭambhinyaḥ
Accusativeviṣṭambhinīm viṣṭambhinyau viṣṭambhinīḥ
Instrumentalviṣṭambhinyā viṣṭambhinībhyām viṣṭambhinībhiḥ
Dativeviṣṭambhinyai viṣṭambhinībhyām viṣṭambhinībhyaḥ
Ablativeviṣṭambhinyāḥ viṣṭambhinībhyām viṣṭambhinībhyaḥ
Genitiveviṣṭambhinyāḥ viṣṭambhinyoḥ viṣṭambhinīnām
Locativeviṣṭambhinyām viṣṭambhinyoḥ viṣṭambhinīṣu

Compound viṣṭambhini - viṣṭambhinī -

Adverb -viṣṭambhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria