Declension table of ?viṣṭambhin

Deva

NeuterSingularDualPlural
Nominativeviṣṭambhi viṣṭambhinī viṣṭambhīni
Vocativeviṣṭambhin viṣṭambhi viṣṭambhinī viṣṭambhīni
Accusativeviṣṭambhi viṣṭambhinī viṣṭambhīni
Instrumentalviṣṭambhinā viṣṭambhibhyām viṣṭambhibhiḥ
Dativeviṣṭambhine viṣṭambhibhyām viṣṭambhibhyaḥ
Ablativeviṣṭambhinaḥ viṣṭambhibhyām viṣṭambhibhyaḥ
Genitiveviṣṭambhinaḥ viṣṭambhinoḥ viṣṭambhinām
Locativeviṣṭambhini viṣṭambhinoḥ viṣṭambhiṣu

Compound viṣṭambhi -

Adverb -viṣṭambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria