Declension table of ?viṣṭambhin

Deva

MasculineSingularDualPlural
Nominativeviṣṭambhī viṣṭambhinau viṣṭambhinaḥ
Vocativeviṣṭambhin viṣṭambhinau viṣṭambhinaḥ
Accusativeviṣṭambhinam viṣṭambhinau viṣṭambhinaḥ
Instrumentalviṣṭambhinā viṣṭambhibhyām viṣṭambhibhiḥ
Dativeviṣṭambhine viṣṭambhibhyām viṣṭambhibhyaḥ
Ablativeviṣṭambhinaḥ viṣṭambhibhyām viṣṭambhibhyaḥ
Genitiveviṣṭambhinaḥ viṣṭambhinoḥ viṣṭambhinām
Locativeviṣṭambhini viṣṭambhinoḥ viṣṭambhiṣu

Compound viṣṭambhi -

Adverb -viṣṭambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria