Declension table of ?viṣṭambhayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeviṣṭambhayiṣu_ā viṣṭambhayiṣu_e viṣṭambhayiṣu_āḥ
Vocativeviṣṭambhayiṣu_e viṣṭambhayiṣu_e viṣṭambhayiṣu_āḥ
Accusativeviṣṭambhayiṣu_ām viṣṭambhayiṣu_e viṣṭambhayiṣu_āḥ
Instrumentalviṣṭambhayiṣu_ayā viṣṭambhayiṣu_ābhyām viṣṭambhayiṣu_ābhiḥ
Dativeviṣṭambhayiṣu_āyai viṣṭambhayiṣu_ābhyām viṣṭambhayiṣu_ābhyaḥ
Ablativeviṣṭambhayiṣu_āyāḥ viṣṭambhayiṣu_ābhyām viṣṭambhayiṣu_ābhyaḥ
Genitiveviṣṭambhayiṣu_āyāḥ viṣṭambhayiṣu_ayoḥ viṣṭambhayiṣu_ānām
Locativeviṣṭambhayiṣu_āyām viṣṭambhayiṣu_ayoḥ viṣṭambhayiṣu_āsu

Adverb -viṣṭambhayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria