Declension table of ?viṣṭambhanī

Deva

FeminineSingularDualPlural
Nominativeviṣṭambhanī viṣṭambhanyau viṣṭambhanyaḥ
Vocativeviṣṭambhani viṣṭambhanyau viṣṭambhanyaḥ
Accusativeviṣṭambhanīm viṣṭambhanyau viṣṭambhanīḥ
Instrumentalviṣṭambhanyā viṣṭambhanībhyām viṣṭambhanībhiḥ
Dativeviṣṭambhanyai viṣṭambhanībhyām viṣṭambhanībhyaḥ
Ablativeviṣṭambhanyāḥ viṣṭambhanībhyām viṣṭambhanībhyaḥ
Genitiveviṣṭambhanyāḥ viṣṭambhanyoḥ viṣṭambhanīnām
Locativeviṣṭambhanyām viṣṭambhanyoḥ viṣṭambhanīṣu

Compound viṣṭambhani - viṣṭambhanī -

Adverb -viṣṭambhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria